Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नियमानन्द niyamānanda, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नियमानन्दः niyamānandaḥ
नियमानन्दौ niyamānandau
नियमानन्दाः niyamānandāḥ
Vocativo नियमानन्द niyamānanda
नियमानन्दौ niyamānandau
नियमानन्दाः niyamānandāḥ
Acusativo नियमानन्दम् niyamānandam
नियमानन्दौ niyamānandau
नियमानन्दान् niyamānandān
Instrumental नियमानन्देन niyamānandena
नियमानन्दाभ्याम् niyamānandābhyām
नियमानन्दैः niyamānandaiḥ
Dativo नियमानन्दाय niyamānandāya
नियमानन्दाभ्याम् niyamānandābhyām
नियमानन्देभ्यः niyamānandebhyaḥ
Ablativo नियमानन्दात् niyamānandāt
नियमानन्दाभ्याम् niyamānandābhyām
नियमानन्देभ्यः niyamānandebhyaḥ
Genitivo नियमानन्दस्य niyamānandasya
नियमानन्दयोः niyamānandayoḥ
नियमानन्दानाम् niyamānandānām
Locativo नियमानन्दे niyamānande
नियमानन्दयोः niyamānandayoḥ
नियमानन्देषु niyamānandeṣu