| Singular | Dual | Plural |
Nominativo |
नियमानन्दः
niyamānandaḥ
|
नियमानन्दौ
niyamānandau
|
नियमानन्दाः
niyamānandāḥ
|
Vocativo |
नियमानन्द
niyamānanda
|
नियमानन्दौ
niyamānandau
|
नियमानन्दाः
niyamānandāḥ
|
Acusativo |
नियमानन्दम्
niyamānandam
|
नियमानन्दौ
niyamānandau
|
नियमानन्दान्
niyamānandān
|
Instrumental |
नियमानन्देन
niyamānandena
|
नियमानन्दाभ्याम्
niyamānandābhyām
|
नियमानन्दैः
niyamānandaiḥ
|
Dativo |
नियमानन्दाय
niyamānandāya
|
नियमानन्दाभ्याम्
niyamānandābhyām
|
नियमानन्देभ्यः
niyamānandebhyaḥ
|
Ablativo |
नियमानन्दात्
niyamānandāt
|
नियमानन्दाभ्याम्
niyamānandābhyām
|
नियमानन्देभ्यः
niyamānandebhyaḥ
|
Genitivo |
नियमानन्दस्य
niyamānandasya
|
नियमानन्दयोः
niyamānandayoḥ
|
नियमानन्दानाम्
niyamānandānām
|
Locativo |
नियमानन्दे
niyamānande
|
नियमानन्दयोः
niyamānandayoḥ
|
नियमानन्देषु
niyamānandeṣu
|