| Singular | Dual | Plural |
Nominative |
नृशंसवती
nṛśaṁsavatī
|
नृशंसवत्यौ
nṛśaṁsavatyau
|
नृशंसवत्यः
nṛśaṁsavatyaḥ
|
Vocative |
नृशंसवति
nṛśaṁsavati
|
नृशंसवत्यौ
nṛśaṁsavatyau
|
नृशंसवत्यः
nṛśaṁsavatyaḥ
|
Accusative |
नृशंसवतीम्
nṛśaṁsavatīm
|
नृशंसवत्यौ
nṛśaṁsavatyau
|
नृशंसवतीः
nṛśaṁsavatīḥ
|
Instrumental |
नृशंसवत्या
nṛśaṁsavatyā
|
नृशंसवतीभ्याम्
nṛśaṁsavatībhyām
|
नृशंसवतीभिः
nṛśaṁsavatībhiḥ
|
Dative |
नृशंसवत्यै
nṛśaṁsavatyai
|
नृशंसवतीभ्याम्
nṛśaṁsavatībhyām
|
नृशंसवतीभ्यः
nṛśaṁsavatībhyaḥ
|
Ablative |
नृशंसवत्याः
nṛśaṁsavatyāḥ
|
नृशंसवतीभ्याम्
nṛśaṁsavatībhyām
|
नृशंसवतीभ्यः
nṛśaṁsavatībhyaḥ
|
Genitive |
नृशंसवत्याः
nṛśaṁsavatyāḥ
|
नृशंसवत्योः
nṛśaṁsavatyoḥ
|
नृशंसवतीनाम्
nṛśaṁsavatīnām
|
Locative |
नृशंसवत्याम्
nṛśaṁsavatyām
|
नृशंसवत्योः
nṛśaṁsavatyoḥ
|
नृशंसवतीषु
nṛśaṁsavatīṣu
|