Sanskrit tools

Sanskrit declension


Declension of नृशंसवती nṛśaṁsavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नृशंसवती nṛśaṁsavatī
नृशंसवत्यौ nṛśaṁsavatyau
नृशंसवत्यः nṛśaṁsavatyaḥ
Vocative नृशंसवति nṛśaṁsavati
नृशंसवत्यौ nṛśaṁsavatyau
नृशंसवत्यः nṛśaṁsavatyaḥ
Accusative नृशंसवतीम् nṛśaṁsavatīm
नृशंसवत्यौ nṛśaṁsavatyau
नृशंसवतीः nṛśaṁsavatīḥ
Instrumental नृशंसवत्या nṛśaṁsavatyā
नृशंसवतीभ्याम् nṛśaṁsavatībhyām
नृशंसवतीभिः nṛśaṁsavatībhiḥ
Dative नृशंसवत्यै nṛśaṁsavatyai
नृशंसवतीभ्याम् nṛśaṁsavatībhyām
नृशंसवतीभ्यः nṛśaṁsavatībhyaḥ
Ablative नृशंसवत्याः nṛśaṁsavatyāḥ
नृशंसवतीभ्याम् nṛśaṁsavatībhyām
नृशंसवतीभ्यः nṛśaṁsavatībhyaḥ
Genitive नृशंसवत्याः nṛśaṁsavatyāḥ
नृशंसवत्योः nṛśaṁsavatyoḥ
नृशंसवतीनाम् nṛśaṁsavatīnām
Locative नृशंसवत्याम् nṛśaṁsavatyām
नृशंसवत्योः nṛśaṁsavatyoḥ
नृशंसवतीषु nṛśaṁsavatīṣu