| Singular | Dual | Plural |
Nominativo |
नृशंसवती
nṛśaṁsavatī
|
नृशंसवत्यौ
nṛśaṁsavatyau
|
नृशंसवत्यः
nṛśaṁsavatyaḥ
|
Vocativo |
नृशंसवति
nṛśaṁsavati
|
नृशंसवत्यौ
nṛśaṁsavatyau
|
नृशंसवत्यः
nṛśaṁsavatyaḥ
|
Acusativo |
नृशंसवतीम्
nṛśaṁsavatīm
|
नृशंसवत्यौ
nṛśaṁsavatyau
|
नृशंसवतीः
nṛśaṁsavatīḥ
|
Instrumental |
नृशंसवत्या
nṛśaṁsavatyā
|
नृशंसवतीभ्याम्
nṛśaṁsavatībhyām
|
नृशंसवतीभिः
nṛśaṁsavatībhiḥ
|
Dativo |
नृशंसवत्यै
nṛśaṁsavatyai
|
नृशंसवतीभ्याम्
nṛśaṁsavatībhyām
|
नृशंसवतीभ्यः
nṛśaṁsavatībhyaḥ
|
Ablativo |
नृशंसवत्याः
nṛśaṁsavatyāḥ
|
नृशंसवतीभ्याम्
nṛśaṁsavatībhyām
|
नृशंसवतीभ्यः
nṛśaṁsavatībhyaḥ
|
Genitivo |
नृशंसवत्याः
nṛśaṁsavatyāḥ
|
नृशंसवत्योः
nṛśaṁsavatyoḥ
|
नृशंसवतीनाम्
nṛśaṁsavatīnām
|
Locativo |
नृशंसवत्याम्
nṛśaṁsavatyām
|
नृशंसवत्योः
nṛśaṁsavatyoḥ
|
नृशंसवतीषु
nṛśaṁsavatīṣu
|