Singular | Dual | Plural | |
Nominative |
नैदाघी
naidāghī |
नैदाघ्यौ
naidāghyau |
नैदाघ्यः
naidāghyaḥ |
Vocative |
नैदाघि
naidāghi |
नैदाघ्यौ
naidāghyau |
नैदाघ्यः
naidāghyaḥ |
Accusative |
नैदाघीम्
naidāghīm |
नैदाघ्यौ
naidāghyau |
नैदाघीः
naidāghīḥ |
Instrumental |
नैदाघ्या
naidāghyā |
नैदाघीभ्याम्
naidāghībhyām |
नैदाघीभिः
naidāghībhiḥ |
Dative |
नैदाघ्यै
naidāghyai |
नैदाघीभ्याम्
naidāghībhyām |
नैदाघीभ्यः
naidāghībhyaḥ |
Ablative |
नैदाघ्याः
naidāghyāḥ |
नैदाघीभ्याम्
naidāghībhyām |
नैदाघीभ्यः
naidāghībhyaḥ |
Genitive |
नैदाघ्याः
naidāghyāḥ |
नैदाघ्योः
naidāghyoḥ |
नैदाघीनाम्
naidāghīnām |
Locative |
नैदाघ्याम्
naidāghyām |
नैदाघ्योः
naidāghyoḥ |
नैदाघीषु
naidāghīṣu |