Singular | Dual | Plural | |
Nominativo |
नैदाघी
naidāghī |
नैदाघ्यौ
naidāghyau |
नैदाघ्यः
naidāghyaḥ |
Vocativo |
नैदाघि
naidāghi |
नैदाघ्यौ
naidāghyau |
नैदाघ्यः
naidāghyaḥ |
Acusativo |
नैदाघीम्
naidāghīm |
नैदाघ्यौ
naidāghyau |
नैदाघीः
naidāghīḥ |
Instrumental |
नैदाघ्या
naidāghyā |
नैदाघीभ्याम्
naidāghībhyām |
नैदाघीभिः
naidāghībhiḥ |
Dativo |
नैदाघ्यै
naidāghyai |
नैदाघीभ्याम्
naidāghībhyām |
नैदाघीभ्यः
naidāghībhyaḥ |
Ablativo |
नैदाघ्याः
naidāghyāḥ |
नैदाघीभ्याम्
naidāghībhyām |
नैदाघीभ्यः
naidāghībhyaḥ |
Genitivo |
नैदाघ्याः
naidāghyāḥ |
नैदाघ्योः
naidāghyoḥ |
नैदाघीनाम्
naidāghīnām |
Locativo |
नैदाघ्याम्
naidāghyām |
नैदाघ्योः
naidāghyoḥ |
नैदाघीषु
naidāghīṣu |