Sanskrit tools

Sanskrit declension


Declension of नैःश्रेयसी naiḥśreyasī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नैःश्रेयसी naiḥśreyasī
नैःश्रेयस्यौ naiḥśreyasyau
नैःश्रेयस्यः naiḥśreyasyaḥ
Vocative नैःश्रेयसि naiḥśreyasi
नैःश्रेयस्यौ naiḥśreyasyau
नैःश्रेयस्यः naiḥśreyasyaḥ
Accusative नैःश्रेयसीम् naiḥśreyasīm
नैःश्रेयस्यौ naiḥśreyasyau
नैःश्रेयसीः naiḥśreyasīḥ
Instrumental नैःश्रेयस्या naiḥśreyasyā
नैःश्रेयसीभ्याम् naiḥśreyasībhyām
नैःश्रेयसीभिः naiḥśreyasībhiḥ
Dative नैःश्रेयस्यै naiḥśreyasyai
नैःश्रेयसीभ्याम् naiḥśreyasībhyām
नैःश्रेयसीभ्यः naiḥśreyasībhyaḥ
Ablative नैःश्रेयस्याः naiḥśreyasyāḥ
नैःश्रेयसीभ्याम् naiḥśreyasībhyām
नैःश्रेयसीभ्यः naiḥśreyasībhyaḥ
Genitive नैःश्रेयस्याः naiḥśreyasyāḥ
नैःश्रेयस्योः naiḥśreyasyoḥ
नैःश्रेयसीनाम् naiḥśreyasīnām
Locative नैःश्रेयस्याम् naiḥśreyasyām
नैःश्रेयस्योः naiḥśreyasyoḥ
नैःश्रेयसीषु naiḥśreyasīṣu