| Singular | Dual | Plural |
Nominativo |
नैःश्रेयसी
naiḥśreyasī
|
नैःश्रेयस्यौ
naiḥśreyasyau
|
नैःश्रेयस्यः
naiḥśreyasyaḥ
|
Vocativo |
नैःश्रेयसि
naiḥśreyasi
|
नैःश्रेयस्यौ
naiḥśreyasyau
|
नैःश्रेयस्यः
naiḥśreyasyaḥ
|
Acusativo |
नैःश्रेयसीम्
naiḥśreyasīm
|
नैःश्रेयस्यौ
naiḥśreyasyau
|
नैःश्रेयसीः
naiḥśreyasīḥ
|
Instrumental |
नैःश्रेयस्या
naiḥśreyasyā
|
नैःश्रेयसीभ्याम्
naiḥśreyasībhyām
|
नैःश्रेयसीभिः
naiḥśreyasībhiḥ
|
Dativo |
नैःश्रेयस्यै
naiḥśreyasyai
|
नैःश्रेयसीभ्याम्
naiḥśreyasībhyām
|
नैःश्रेयसीभ्यः
naiḥśreyasībhyaḥ
|
Ablativo |
नैःश्रेयस्याः
naiḥśreyasyāḥ
|
नैःश्रेयसीभ्याम्
naiḥśreyasībhyām
|
नैःश्रेयसीभ्यः
naiḥśreyasībhyaḥ
|
Genitivo |
नैःश्रेयस्याः
naiḥśreyasyāḥ
|
नैःश्रेयस्योः
naiḥśreyasyoḥ
|
नैःश्रेयसीनाम्
naiḥśreyasīnām
|
Locativo |
नैःश्रेयस्याम्
naiḥśreyasyām
|
नैःश्रेयस्योः
naiḥśreyasyoḥ
|
नैःश्रेयसीषु
naiḥśreyasīṣu
|