| Singular | Dual | Plural |
Nominative |
पञ्चकषायजा
pañcakaṣāyajā
|
पञ्चकषायजे
pañcakaṣāyaje
|
पञ्चकषायजाः
pañcakaṣāyajāḥ
|
Vocative |
पञ्चकषायजे
pañcakaṣāyaje
|
पञ्चकषायजे
pañcakaṣāyaje
|
पञ्चकषायजाः
pañcakaṣāyajāḥ
|
Accusative |
पञ्चकषायजाम्
pañcakaṣāyajām
|
पञ्चकषायजे
pañcakaṣāyaje
|
पञ्चकषायजाः
pañcakaṣāyajāḥ
|
Instrumental |
पञ्चकषायजया
pañcakaṣāyajayā
|
पञ्चकषायजाभ्याम्
pañcakaṣāyajābhyām
|
पञ्चकषायजाभिः
pañcakaṣāyajābhiḥ
|
Dative |
पञ्चकषायजायै
pañcakaṣāyajāyai
|
पञ्चकषायजाभ्याम्
pañcakaṣāyajābhyām
|
पञ्चकषायजाभ्यः
pañcakaṣāyajābhyaḥ
|
Ablative |
पञ्चकषायजायाः
pañcakaṣāyajāyāḥ
|
पञ्चकषायजाभ्याम्
pañcakaṣāyajābhyām
|
पञ्चकषायजाभ्यः
pañcakaṣāyajābhyaḥ
|
Genitive |
पञ्चकषायजायाः
pañcakaṣāyajāyāḥ
|
पञ्चकषायजयोः
pañcakaṣāyajayoḥ
|
पञ्चकषायजानाम्
pañcakaṣāyajānām
|
Locative |
पञ्चकषायजायाम्
pañcakaṣāyajāyām
|
पञ्चकषायजयोः
pañcakaṣāyajayoḥ
|
पञ्चकषायजासु
pañcakaṣāyajāsu
|