Herramientas de sánscrito

Declinación del sánscrito


Declinación de पञ्चकषायजा pañcakaṣāyajā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चकषायजा pañcakaṣāyajā
पञ्चकषायजे pañcakaṣāyaje
पञ्चकषायजाः pañcakaṣāyajāḥ
Vocativo पञ्चकषायजे pañcakaṣāyaje
पञ्चकषायजे pañcakaṣāyaje
पञ्चकषायजाः pañcakaṣāyajāḥ
Acusativo पञ्चकषायजाम् pañcakaṣāyajām
पञ्चकषायजे pañcakaṣāyaje
पञ्चकषायजाः pañcakaṣāyajāḥ
Instrumental पञ्चकषायजया pañcakaṣāyajayā
पञ्चकषायजाभ्याम् pañcakaṣāyajābhyām
पञ्चकषायजाभिः pañcakaṣāyajābhiḥ
Dativo पञ्चकषायजायै pañcakaṣāyajāyai
पञ्चकषायजाभ्याम् pañcakaṣāyajābhyām
पञ्चकषायजाभ्यः pañcakaṣāyajābhyaḥ
Ablativo पञ्चकषायजायाः pañcakaṣāyajāyāḥ
पञ्चकषायजाभ्याम् pañcakaṣāyajābhyām
पञ्चकषायजाभ्यः pañcakaṣāyajābhyaḥ
Genitivo पञ्चकषायजायाः pañcakaṣāyajāyāḥ
पञ्चकषायजयोः pañcakaṣāyajayoḥ
पञ्चकषायजानाम् pañcakaṣāyajānām
Locativo पञ्चकषायजायाम् pañcakaṣāyajāyām
पञ्चकषायजयोः pañcakaṣāyajayoḥ
पञ्चकषायजासु pañcakaṣāyajāsu