| Singular | Dual | Plural |
Nominativo |
पञ्चकषायजा
pañcakaṣāyajā
|
पञ्चकषायजे
pañcakaṣāyaje
|
पञ्चकषायजाः
pañcakaṣāyajāḥ
|
Vocativo |
पञ्चकषायजे
pañcakaṣāyaje
|
पञ्चकषायजे
pañcakaṣāyaje
|
पञ्चकषायजाः
pañcakaṣāyajāḥ
|
Acusativo |
पञ्चकषायजाम्
pañcakaṣāyajām
|
पञ्चकषायजे
pañcakaṣāyaje
|
पञ्चकषायजाः
pañcakaṣāyajāḥ
|
Instrumental |
पञ्चकषायजया
pañcakaṣāyajayā
|
पञ्चकषायजाभ्याम्
pañcakaṣāyajābhyām
|
पञ्चकषायजाभिः
pañcakaṣāyajābhiḥ
|
Dativo |
पञ्चकषायजायै
pañcakaṣāyajāyai
|
पञ्चकषायजाभ्याम्
pañcakaṣāyajābhyām
|
पञ्चकषायजाभ्यः
pañcakaṣāyajābhyaḥ
|
Ablativo |
पञ्चकषायजायाः
pañcakaṣāyajāyāḥ
|
पञ्चकषायजाभ्याम्
pañcakaṣāyajābhyām
|
पञ्चकषायजाभ्यः
pañcakaṣāyajābhyaḥ
|
Genitivo |
पञ्चकषायजायाः
pañcakaṣāyajāyāḥ
|
पञ्चकषायजयोः
pañcakaṣāyajayoḥ
|
पञ्चकषायजानाम्
pañcakaṣāyajānām
|
Locativo |
पञ्चकषायजायाम्
pañcakaṣāyajāyām
|
पञ्चकषायजयोः
pañcakaṣāyajayoḥ
|
पञ्चकषायजासु
pañcakaṣāyajāsu
|