Sanskrit tools

Sanskrit declension


Declension of पञ्चगवधना pañcagavadhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगवधना pañcagavadhanā
पञ्चगवधने pañcagavadhane
पञ्चगवधनाः pañcagavadhanāḥ
Vocative पञ्चगवधने pañcagavadhane
पञ्चगवधने pañcagavadhane
पञ्चगवधनाः pañcagavadhanāḥ
Accusative पञ्चगवधनाम् pañcagavadhanām
पञ्चगवधने pañcagavadhane
पञ्चगवधनाः pañcagavadhanāḥ
Instrumental पञ्चगवधनया pañcagavadhanayā
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनाभिः pañcagavadhanābhiḥ
Dative पञ्चगवधनायै pañcagavadhanāyai
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनाभ्यः pañcagavadhanābhyaḥ
Ablative पञ्चगवधनायाः pañcagavadhanāyāḥ
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनाभ्यः pañcagavadhanābhyaḥ
Genitive पञ्चगवधनायाः pañcagavadhanāyāḥ
पञ्चगवधनयोः pañcagavadhanayoḥ
पञ्चगवधनानाम् pañcagavadhanānām
Locative पञ्चगवधनायाम् pañcagavadhanāyām
पञ्चगवधनयोः pañcagavadhanayoḥ
पञ्चगवधनासु pañcagavadhanāsu