Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पञ्चगवधना pañcagavadhanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चगवधना pañcagavadhanā
पञ्चगवधने pañcagavadhane
पञ्चगवधनाः pañcagavadhanāḥ
Vocativo पञ्चगवधने pañcagavadhane
पञ्चगवधने pañcagavadhane
पञ्चगवधनाः pañcagavadhanāḥ
Acusativo पञ्चगवधनाम् pañcagavadhanām
पञ्चगवधने pañcagavadhane
पञ्चगवधनाः pañcagavadhanāḥ
Instrumental पञ्चगवधनया pañcagavadhanayā
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनाभिः pañcagavadhanābhiḥ
Dativo पञ्चगवधनायै pañcagavadhanāyai
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनाभ्यः pañcagavadhanābhyaḥ
Ablativo पञ्चगवधनायाः pañcagavadhanāyāḥ
पञ्चगवधनाभ्याम् pañcagavadhanābhyām
पञ्चगवधनाभ्यः pañcagavadhanābhyaḥ
Genitivo पञ्चगवधनायाः pañcagavadhanāyāḥ
पञ्चगवधनयोः pañcagavadhanayoḥ
पञ्चगवधनानाम् pañcagavadhanānām
Locativo पञ्चगवधनायाम् pañcagavadhanāyām
पञ्चगवधनयोः pañcagavadhanayoḥ
पञ्चगवधनासु pañcagavadhanāsu