| Singular | Dual | Plural |
Nominativo |
पञ्चगवधना
pañcagavadhanā
|
पञ्चगवधने
pañcagavadhane
|
पञ्चगवधनाः
pañcagavadhanāḥ
|
Vocativo |
पञ्चगवधने
pañcagavadhane
|
पञ्चगवधने
pañcagavadhane
|
पञ्चगवधनाः
pañcagavadhanāḥ
|
Acusativo |
पञ्चगवधनाम्
pañcagavadhanām
|
पञ्चगवधने
pañcagavadhane
|
पञ्चगवधनाः
pañcagavadhanāḥ
|
Instrumental |
पञ्चगवधनया
pañcagavadhanayā
|
पञ्चगवधनाभ्याम्
pañcagavadhanābhyām
|
पञ्चगवधनाभिः
pañcagavadhanābhiḥ
|
Dativo |
पञ्चगवधनायै
pañcagavadhanāyai
|
पञ्चगवधनाभ्याम्
pañcagavadhanābhyām
|
पञ्चगवधनाभ्यः
pañcagavadhanābhyaḥ
|
Ablativo |
पञ्चगवधनायाः
pañcagavadhanāyāḥ
|
पञ्चगवधनाभ्याम्
pañcagavadhanābhyām
|
पञ्चगवधनाभ्यः
pañcagavadhanābhyaḥ
|
Genitivo |
पञ्चगवधनायाः
pañcagavadhanāyāḥ
|
पञ्चगवधनयोः
pañcagavadhanayoḥ
|
पञ्चगवधनानाम्
pañcagavadhanānām
|
Locativo |
पञ्चगवधनायाम्
pañcagavadhanāyām
|
पञ्चगवधनयोः
pañcagavadhanayoḥ
|
पञ्चगवधनासु
pañcagavadhanāsu
|