Singular | Dual | Plural | |
Nominative |
पतिमती
patimatī |
पतिमत्यौ
patimatyau |
पतिमत्यः
patimatyaḥ |
Vocative |
पतिमति
patimati |
पतिमत्यौ
patimatyau |
पतिमत्यः
patimatyaḥ |
Accusative |
पतिमतीम्
patimatīm |
पतिमत्यौ
patimatyau |
पतिमतीः
patimatīḥ |
Instrumental |
पतिमत्या
patimatyā |
पतिमतीभ्याम्
patimatībhyām |
पतिमतीभिः
patimatībhiḥ |
Dative |
पतिमत्यै
patimatyai |
पतिमतीभ्याम्
patimatībhyām |
पतिमतीभ्यः
patimatībhyaḥ |
Ablative |
पतिमत्याः
patimatyāḥ |
पतिमतीभ्याम्
patimatībhyām |
पतिमतीभ्यः
patimatībhyaḥ |
Genitive |
पतिमत्याः
patimatyāḥ |
पतिमत्योः
patimatyoḥ |
पतिमतीनाम्
patimatīnām |
Locative |
पतिमत्याम्
patimatyām |
पतिमत्योः
patimatyoḥ |
पतिमतीषु
patimatīṣu |