Singular | Dual | Plural | |
Nominativo |
पतिमती
patimatī |
पतिमत्यौ
patimatyau |
पतिमत्यः
patimatyaḥ |
Vocativo |
पतिमति
patimati |
पतिमत्यौ
patimatyau |
पतिमत्यः
patimatyaḥ |
Acusativo |
पतिमतीम्
patimatīm |
पतिमत्यौ
patimatyau |
पतिमतीः
patimatīḥ |
Instrumental |
पतिमत्या
patimatyā |
पतिमतीभ्याम्
patimatībhyām |
पतिमतीभिः
patimatībhiḥ |
Dativo |
पतिमत्यै
patimatyai |
पतिमतीभ्याम्
patimatībhyām |
पतिमतीभ्यः
patimatībhyaḥ |
Ablativo |
पतिमत्याः
patimatyāḥ |
पतिमतीभ्याम्
patimatībhyām |
पतिमतीभ्यः
patimatībhyaḥ |
Genitivo |
पतिमत्याः
patimatyāḥ |
पतिमत्योः
patimatyoḥ |
पतिमतीनाम्
patimatīnām |
Locativo |
पतिमत्याम्
patimatyām |
पतिमत्योः
patimatyoḥ |
पतिमतीषु
patimatīṣu |