Sanskrit tools

Sanskrit declension


Declension of परस्परसुखैषिणी parasparasukhaiṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative परस्परसुखैषिणी parasparasukhaiṣiṇī
परस्परसुखैषिण्यौ parasparasukhaiṣiṇyau
परस्परसुखैषिण्यः parasparasukhaiṣiṇyaḥ
Vocative परस्परसुखैषिणि parasparasukhaiṣiṇi
परस्परसुखैषिण्यौ parasparasukhaiṣiṇyau
परस्परसुखैषिण्यः parasparasukhaiṣiṇyaḥ
Accusative परस्परसुखैषिणीम् parasparasukhaiṣiṇīm
परस्परसुखैषिण्यौ parasparasukhaiṣiṇyau
परस्परसुखैषिणीः parasparasukhaiṣiṇīḥ
Instrumental परस्परसुखैषिण्या parasparasukhaiṣiṇyā
परस्परसुखैषिणीभ्याम् parasparasukhaiṣiṇībhyām
परस्परसुखैषिणीभिः parasparasukhaiṣiṇībhiḥ
Dative परस्परसुखैषिण्यै parasparasukhaiṣiṇyai
परस्परसुखैषिणीभ्याम् parasparasukhaiṣiṇībhyām
परस्परसुखैषिणीभ्यः parasparasukhaiṣiṇībhyaḥ
Ablative परस्परसुखैषिण्याः parasparasukhaiṣiṇyāḥ
परस्परसुखैषिणीभ्याम् parasparasukhaiṣiṇībhyām
परस्परसुखैषिणीभ्यः parasparasukhaiṣiṇībhyaḥ
Genitive परस्परसुखैषिण्याः parasparasukhaiṣiṇyāḥ
परस्परसुखैषिण्योः parasparasukhaiṣiṇyoḥ
परस्परसुखैषिणीनाम् parasparasukhaiṣiṇīnām
Locative परस्परसुखैषिण्याम् parasparasukhaiṣiṇyām
परस्परसुखैषिण्योः parasparasukhaiṣiṇyoḥ
परस्परसुखैषिणीषु parasparasukhaiṣiṇīṣu