| Singular | Dual | Plural |
Nominative |
परस्परसुखैषिणी
parasparasukhaiṣiṇī
|
परस्परसुखैषिण्यौ
parasparasukhaiṣiṇyau
|
परस्परसुखैषिण्यः
parasparasukhaiṣiṇyaḥ
|
Vocative |
परस्परसुखैषिणि
parasparasukhaiṣiṇi
|
परस्परसुखैषिण्यौ
parasparasukhaiṣiṇyau
|
परस्परसुखैषिण्यः
parasparasukhaiṣiṇyaḥ
|
Accusative |
परस्परसुखैषिणीम्
parasparasukhaiṣiṇīm
|
परस्परसुखैषिण्यौ
parasparasukhaiṣiṇyau
|
परस्परसुखैषिणीः
parasparasukhaiṣiṇīḥ
|
Instrumental |
परस्परसुखैषिण्या
parasparasukhaiṣiṇyā
|
परस्परसुखैषिणीभ्याम्
parasparasukhaiṣiṇībhyām
|
परस्परसुखैषिणीभिः
parasparasukhaiṣiṇībhiḥ
|
Dative |
परस्परसुखैषिण्यै
parasparasukhaiṣiṇyai
|
परस्परसुखैषिणीभ्याम्
parasparasukhaiṣiṇībhyām
|
परस्परसुखैषिणीभ्यः
parasparasukhaiṣiṇībhyaḥ
|
Ablative |
परस्परसुखैषिण्याः
parasparasukhaiṣiṇyāḥ
|
परस्परसुखैषिणीभ्याम्
parasparasukhaiṣiṇībhyām
|
परस्परसुखैषिणीभ्यः
parasparasukhaiṣiṇībhyaḥ
|
Genitive |
परस्परसुखैषिण्याः
parasparasukhaiṣiṇyāḥ
|
परस्परसुखैषिण्योः
parasparasukhaiṣiṇyoḥ
|
परस्परसुखैषिणीनाम्
parasparasukhaiṣiṇīnām
|
Locative |
परस्परसुखैषिण्याम्
parasparasukhaiṣiṇyām
|
परस्परसुखैषिण्योः
parasparasukhaiṣiṇyoḥ
|
परस्परसुखैषिणीषु
parasparasukhaiṣiṇīṣu
|