| Singular | Dual | Plural |
Nominativo |
परस्परसुखैषिणी
parasparasukhaiṣiṇī
|
परस्परसुखैषिण्यौ
parasparasukhaiṣiṇyau
|
परस्परसुखैषिण्यः
parasparasukhaiṣiṇyaḥ
|
Vocativo |
परस्परसुखैषिणि
parasparasukhaiṣiṇi
|
परस्परसुखैषिण्यौ
parasparasukhaiṣiṇyau
|
परस्परसुखैषिण्यः
parasparasukhaiṣiṇyaḥ
|
Acusativo |
परस्परसुखैषिणीम्
parasparasukhaiṣiṇīm
|
परस्परसुखैषिण्यौ
parasparasukhaiṣiṇyau
|
परस्परसुखैषिणीः
parasparasukhaiṣiṇīḥ
|
Instrumental |
परस्परसुखैषिण्या
parasparasukhaiṣiṇyā
|
परस्परसुखैषिणीभ्याम्
parasparasukhaiṣiṇībhyām
|
परस्परसुखैषिणीभिः
parasparasukhaiṣiṇībhiḥ
|
Dativo |
परस्परसुखैषिण्यै
parasparasukhaiṣiṇyai
|
परस्परसुखैषिणीभ्याम्
parasparasukhaiṣiṇībhyām
|
परस्परसुखैषिणीभ्यः
parasparasukhaiṣiṇībhyaḥ
|
Ablativo |
परस्परसुखैषिण्याः
parasparasukhaiṣiṇyāḥ
|
परस्परसुखैषिणीभ्याम्
parasparasukhaiṣiṇībhyām
|
परस्परसुखैषिणीभ्यः
parasparasukhaiṣiṇībhyaḥ
|
Genitivo |
परस्परसुखैषिण्याः
parasparasukhaiṣiṇyāḥ
|
परस्परसुखैषिण्योः
parasparasukhaiṣiṇyoḥ
|
परस्परसुखैषिणीनाम्
parasparasukhaiṣiṇīnām
|
Locativo |
परस्परसुखैषिण्याम्
parasparasukhaiṣiṇyām
|
परस्परसुखैषिण्योः
parasparasukhaiṣiṇyoḥ
|
परस्परसुखैषिणीषु
parasparasukhaiṣiṇīṣu
|