Sanskrit tools

Sanskrit declension


Declension of परशुमत् paraśumat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative परशुमान् paraśumān
परशुमन्तौ paraśumantau
परशुमन्तः paraśumantaḥ
Vocative परशुमन् paraśuman
परशुमन्तौ paraśumantau
परशुमन्तः paraśumantaḥ
Accusative परशुमन्तम् paraśumantam
परशुमन्तौ paraśumantau
परशुमतः paraśumataḥ
Instrumental परशुमता paraśumatā
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भिः paraśumadbhiḥ
Dative परशुमते paraśumate
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भ्यः paraśumadbhyaḥ
Ablative परशुमतः paraśumataḥ
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भ्यः paraśumadbhyaḥ
Genitive परशुमतः paraśumataḥ
परशुमतोः paraśumatoḥ
परशुमताम् paraśumatām
Locative परशुमति paraśumati
परशुमतोः paraśumatoḥ
परशुमत्सु paraśumatsu