Ferramentas de sânscrito

Declinação do sânscrito


Declinação de परशुमत् paraśumat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo परशुमान् paraśumān
परशुमन्तौ paraśumantau
परशुमन्तः paraśumantaḥ
Vocativo परशुमन् paraśuman
परशुमन्तौ paraśumantau
परशुमन्तः paraśumantaḥ
Acusativo परशुमन्तम् paraśumantam
परशुमन्तौ paraśumantau
परशुमतः paraśumataḥ
Instrumental परशुमता paraśumatā
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भिः paraśumadbhiḥ
Dativo परशुमते paraśumate
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भ्यः paraśumadbhyaḥ
Ablativo परशुमतः paraśumataḥ
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भ्यः paraśumadbhyaḥ
Genitivo परशुमतः paraśumataḥ
परशुमतोः paraśumatoḥ
परशुमताम् paraśumatām
Locativo परशुमति paraśumati
परशुमतोः paraśumatoḥ
परशुमत्सु paraśumatsu