| Singular | Dual | Plural |
Nominativo |
परशुमान्
paraśumān
|
परशुमन्तौ
paraśumantau
|
परशुमन्तः
paraśumantaḥ
|
Vocativo |
परशुमन्
paraśuman
|
परशुमन्तौ
paraśumantau
|
परशुमन्तः
paraśumantaḥ
|
Acusativo |
परशुमन्तम्
paraśumantam
|
परशुमन्तौ
paraśumantau
|
परशुमतः
paraśumataḥ
|
Instrumental |
परशुमता
paraśumatā
|
परशुमद्भ्याम्
paraśumadbhyām
|
परशुमद्भिः
paraśumadbhiḥ
|
Dativo |
परशुमते
paraśumate
|
परशुमद्भ्याम्
paraśumadbhyām
|
परशुमद्भ्यः
paraśumadbhyaḥ
|
Ablativo |
परशुमतः
paraśumataḥ
|
परशुमद्भ्याम्
paraśumadbhyām
|
परशुमद्भ्यः
paraśumadbhyaḥ
|
Genitivo |
परशुमतः
paraśumataḥ
|
परशुमतोः
paraśumatoḥ
|
परशुमताम्
paraśumatām
|
Locativo |
परशुमति
paraśumati
|
परशुमतोः
paraśumatoḥ
|
परशुमत्सु
paraśumatsu
|