Sanskrit tools

Sanskrit declension


Declension of परशुमत् paraśumat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative परशुमत् paraśumat
परशुमती paraśumatī
परशुमन्ति paraśumanti
Vocative परशुमत् paraśumat
परशुमती paraśumatī
परशुमन्ति paraśumanti
Accusative परशुमत् paraśumat
परशुमती paraśumatī
परशुमन्ति paraśumanti
Instrumental परशुमता paraśumatā
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भिः paraśumadbhiḥ
Dative परशुमते paraśumate
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भ्यः paraśumadbhyaḥ
Ablative परशुमतः paraśumataḥ
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भ्यः paraśumadbhyaḥ
Genitive परशुमतः paraśumataḥ
परशुमतोः paraśumatoḥ
परशुमताम् paraśumatām
Locative परशुमति paraśumati
परशुमतोः paraśumatoḥ
परशुमत्सु paraśumatsu