Singular | Dual | Plural | |
Nominativo |
परशुमत्
paraśumat |
परशुमती
paraśumatī |
परशुमन्ति
paraśumanti |
Vocativo |
परशुमत्
paraśumat |
परशुमती
paraśumatī |
परशुमन्ति
paraśumanti |
Acusativo |
परशुमत्
paraśumat |
परशुमती
paraśumatī |
परशुमन्ति
paraśumanti |
Instrumental |
परशुमता
paraśumatā |
परशुमद्भ्याम्
paraśumadbhyām |
परशुमद्भिः
paraśumadbhiḥ |
Dativo |
परशुमते
paraśumate |
परशुमद्भ्याम्
paraśumadbhyām |
परशुमद्भ्यः
paraśumadbhyaḥ |
Ablativo |
परशुमतः
paraśumataḥ |
परशुमद्भ्याम्
paraśumadbhyām |
परशुमद्भ्यः
paraśumadbhyaḥ |
Genitivo |
परशुमतः
paraśumataḥ |
परशुमतोः
paraśumatoḥ |
परशुमताम्
paraśumatām |
Locativo |
परशुमति
paraśumati |
परशुमतोः
paraśumatoḥ |
परशुमत्सु
paraśumatsu |