Herramientas de sánscrito

Declinación del sánscrito


Declinación de परशुमत् paraśumat, n.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo परशुमत् paraśumat
परशुमती paraśumatī
परशुमन्ति paraśumanti
Vocativo परशुमत् paraśumat
परशुमती paraśumatī
परशुमन्ति paraśumanti
Acusativo परशुमत् paraśumat
परशुमती paraśumatī
परशुमन्ति paraśumanti
Instrumental परशुमता paraśumatā
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भिः paraśumadbhiḥ
Dativo परशुमते paraśumate
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भ्यः paraśumadbhyaḥ
Ablativo परशुमतः paraśumataḥ
परशुमद्भ्याम् paraśumadbhyām
परशुमद्भ्यः paraśumadbhyaḥ
Genitivo परशुमतः paraśumataḥ
परशुमतोः paraśumatoḥ
परशुमताम् paraśumatām
Locativo परशुमति paraśumati
परशुमतोः paraśumatoḥ
परशुमत्सु paraśumatsu