Sanskrit tools

Sanskrit declension


Declension of परशुराम paraśurāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुरामः paraśurāmaḥ
परशुरामौ paraśurāmau
परशुरामाः paraśurāmāḥ
Vocative परशुराम paraśurāma
परशुरामौ paraśurāmau
परशुरामाः paraśurāmāḥ
Accusative परशुरामम् paraśurāmam
परशुरामौ paraśurāmau
परशुरामान् paraśurāmān
Instrumental परशुरामेण paraśurāmeṇa
परशुरामाभ्याम् paraśurāmābhyām
परशुरामैः paraśurāmaiḥ
Dative परशुरामाय paraśurāmāya
परशुरामाभ्याम् paraśurāmābhyām
परशुरामेभ्यः paraśurāmebhyaḥ
Ablative परशुरामात् paraśurāmāt
परशुरामाभ्याम् paraśurāmābhyām
परशुरामेभ्यः paraśurāmebhyaḥ
Genitive परशुरामस्य paraśurāmasya
परशुरामयोः paraśurāmayoḥ
परशुरामाणाम् paraśurāmāṇām
Locative परशुरामे paraśurāme
परशुरामयोः paraśurāmayoḥ
परशुरामेषु paraśurāmeṣu