| Singular | Dual | Plural |
Nominative |
परशुरामः
paraśurāmaḥ
|
परशुरामौ
paraśurāmau
|
परशुरामाः
paraśurāmāḥ
|
Vocative |
परशुराम
paraśurāma
|
परशुरामौ
paraśurāmau
|
परशुरामाः
paraśurāmāḥ
|
Accusative |
परशुरामम्
paraśurāmam
|
परशुरामौ
paraśurāmau
|
परशुरामान्
paraśurāmān
|
Instrumental |
परशुरामेण
paraśurāmeṇa
|
परशुरामाभ्याम्
paraśurāmābhyām
|
परशुरामैः
paraśurāmaiḥ
|
Dative |
परशुरामाय
paraśurāmāya
|
परशुरामाभ्याम्
paraśurāmābhyām
|
परशुरामेभ्यः
paraśurāmebhyaḥ
|
Ablative |
परशुरामात्
paraśurāmāt
|
परशुरामाभ्याम्
paraśurāmābhyām
|
परशुरामेभ्यः
paraśurāmebhyaḥ
|
Genitive |
परशुरामस्य
paraśurāmasya
|
परशुरामयोः
paraśurāmayoḥ
|
परशुरामाणाम्
paraśurāmāṇām
|
Locative |
परशुरामे
paraśurāme
|
परशुरामयोः
paraśurāmayoḥ
|
परशुरामेषु
paraśurāmeṣu
|