| Singular | Dual | Plural |
Nominativo |
परशुरामः
paraśurāmaḥ
|
परशुरामौ
paraśurāmau
|
परशुरामाः
paraśurāmāḥ
|
Vocativo |
परशुराम
paraśurāma
|
परशुरामौ
paraśurāmau
|
परशुरामाः
paraśurāmāḥ
|
Acusativo |
परशुरामम्
paraśurāmam
|
परशुरामौ
paraśurāmau
|
परशुरामान्
paraśurāmān
|
Instrumental |
परशुरामेण
paraśurāmeṇa
|
परशुरामाभ्याम्
paraśurāmābhyām
|
परशुरामैः
paraśurāmaiḥ
|
Dativo |
परशुरामाय
paraśurāmāya
|
परशुरामाभ्याम्
paraśurāmābhyām
|
परशुरामेभ्यः
paraśurāmebhyaḥ
|
Ablativo |
परशुरामात्
paraśurāmāt
|
परशुरामाभ्याम्
paraśurāmābhyām
|
परशुरामेभ्यः
paraśurāmebhyaḥ
|
Genitivo |
परशुरामस्य
paraśurāmasya
|
परशुरामयोः
paraśurāmayoḥ
|
परशुरामाणाम्
paraśurāmāṇām
|
Locativo |
परशुरामे
paraśurāme
|
परशुरामयोः
paraśurāmayoḥ
|
परशुरामेषु
paraśurāmeṣu
|