Herramientas de sánscrito

Declinación del sánscrito


Declinación de परशुराम paraśurāma, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परशुरामः paraśurāmaḥ
परशुरामौ paraśurāmau
परशुरामाः paraśurāmāḥ
Vocativo परशुराम paraśurāma
परशुरामौ paraśurāmau
परशुरामाः paraśurāmāḥ
Acusativo परशुरामम् paraśurāmam
परशुरामौ paraśurāmau
परशुरामान् paraśurāmān
Instrumental परशुरामेण paraśurāmeṇa
परशुरामाभ्याम् paraśurāmābhyām
परशुरामैः paraśurāmaiḥ
Dativo परशुरामाय paraśurāmāya
परशुरामाभ्याम् paraśurāmābhyām
परशुरामेभ्यः paraśurāmebhyaḥ
Ablativo परशुरामात् paraśurāmāt
परशुरामाभ्याम् paraśurāmābhyām
परशुरामेभ्यः paraśurāmebhyaḥ
Genitivo परशुरामस्य paraśurāmasya
परशुरामयोः paraśurāmayoḥ
परशुरामाणाम् paraśurāmāṇām
Locativo परशुरामे paraśurāme
परशुरामयोः paraśurāmayoḥ
परशुरामेषु paraśurāmeṣu