Sanskrit tools

Sanskrit declension


Declension of परशुरामप्रकाश paraśurāmaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुरामप्रकाशः paraśurāmaprakāśaḥ
परशुरामप्रकाशौ paraśurāmaprakāśau
परशुरामप्रकाशाः paraśurāmaprakāśāḥ
Vocative परशुरामप्रकाश paraśurāmaprakāśa
परशुरामप्रकाशौ paraśurāmaprakāśau
परशुरामप्रकाशाः paraśurāmaprakāśāḥ
Accusative परशुरामप्रकाशम् paraśurāmaprakāśam
परशुरामप्रकाशौ paraśurāmaprakāśau
परशुरामप्रकाशान् paraśurāmaprakāśān
Instrumental परशुरामप्रकाशेन paraśurāmaprakāśena
परशुरामप्रकाशाभ्याम् paraśurāmaprakāśābhyām
परशुरामप्रकाशैः paraśurāmaprakāśaiḥ
Dative परशुरामप्रकाशाय paraśurāmaprakāśāya
परशुरामप्रकाशाभ्याम् paraśurāmaprakāśābhyām
परशुरामप्रकाशेभ्यः paraśurāmaprakāśebhyaḥ
Ablative परशुरामप्रकाशात् paraśurāmaprakāśāt
परशुरामप्रकाशाभ्याम् paraśurāmaprakāśābhyām
परशुरामप्रकाशेभ्यः paraśurāmaprakāśebhyaḥ
Genitive परशुरामप्रकाशस्य paraśurāmaprakāśasya
परशुरामप्रकाशयोः paraśurāmaprakāśayoḥ
परशुरामप्रकाशानाम् paraśurāmaprakāśānām
Locative परशुरामप्रकाशे paraśurāmaprakāśe
परशुरामप्रकाशयोः paraśurāmaprakāśayoḥ
परशुरामप्रकाशेषु paraśurāmaprakāśeṣu