Ferramentas de sânscrito

Declinação do sânscrito


Declinação de परशुरामप्रकाश paraśurāmaprakāśa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परशुरामप्रकाशः paraśurāmaprakāśaḥ
परशुरामप्रकाशौ paraśurāmaprakāśau
परशुरामप्रकाशाः paraśurāmaprakāśāḥ
Vocativo परशुरामप्रकाश paraśurāmaprakāśa
परशुरामप्रकाशौ paraśurāmaprakāśau
परशुरामप्रकाशाः paraśurāmaprakāśāḥ
Acusativo परशुरामप्रकाशम् paraśurāmaprakāśam
परशुरामप्रकाशौ paraśurāmaprakāśau
परशुरामप्रकाशान् paraśurāmaprakāśān
Instrumental परशुरामप्रकाशेन paraśurāmaprakāśena
परशुरामप्रकाशाभ्याम् paraśurāmaprakāśābhyām
परशुरामप्रकाशैः paraśurāmaprakāśaiḥ
Dativo परशुरामप्रकाशाय paraśurāmaprakāśāya
परशुरामप्रकाशाभ्याम् paraśurāmaprakāśābhyām
परशुरामप्रकाशेभ्यः paraśurāmaprakāśebhyaḥ
Ablativo परशुरामप्रकाशात् paraśurāmaprakāśāt
परशुरामप्रकाशाभ्याम् paraśurāmaprakāśābhyām
परशुरामप्रकाशेभ्यः paraśurāmaprakāśebhyaḥ
Genitivo परशुरामप्रकाशस्य paraśurāmaprakāśasya
परशुरामप्रकाशयोः paraśurāmaprakāśayoḥ
परशुरामप्रकाशानाम् paraśurāmaprakāśānām
Locativo परशुरामप्रकाशे paraśurāmaprakāśe
परशुरामप्रकाशयोः paraśurāmaprakāśayoḥ
परशुरामप्रकाशेषु paraśurāmaprakāśeṣu