| Singular | Dual | Plural |
Nominativo |
परशुरामप्रकाशः
paraśurāmaprakāśaḥ
|
परशुरामप्रकाशौ
paraśurāmaprakāśau
|
परशुरामप्रकाशाः
paraśurāmaprakāśāḥ
|
Vocativo |
परशुरामप्रकाश
paraśurāmaprakāśa
|
परशुरामप्रकाशौ
paraśurāmaprakāśau
|
परशुरामप्रकाशाः
paraśurāmaprakāśāḥ
|
Acusativo |
परशुरामप्रकाशम्
paraśurāmaprakāśam
|
परशुरामप्रकाशौ
paraśurāmaprakāśau
|
परशुरामप्रकाशान्
paraśurāmaprakāśān
|
Instrumental |
परशुरामप्रकाशेन
paraśurāmaprakāśena
|
परशुरामप्रकाशाभ्याम्
paraśurāmaprakāśābhyām
|
परशुरामप्रकाशैः
paraśurāmaprakāśaiḥ
|
Dativo |
परशुरामप्रकाशाय
paraśurāmaprakāśāya
|
परशुरामप्रकाशाभ्याम्
paraśurāmaprakāśābhyām
|
परशुरामप्रकाशेभ्यः
paraśurāmaprakāśebhyaḥ
|
Ablativo |
परशुरामप्रकाशात्
paraśurāmaprakāśāt
|
परशुरामप्रकाशाभ्याम्
paraśurāmaprakāśābhyām
|
परशुरामप्रकाशेभ्यः
paraśurāmaprakāśebhyaḥ
|
Genitivo |
परशुरामप्रकाशस्य
paraśurāmaprakāśasya
|
परशुरामप्रकाशयोः
paraśurāmaprakāśayoḥ
|
परशुरामप्रकाशानाम्
paraśurāmaprakāśānām
|
Locativo |
परशुरामप्रकाशे
paraśurāmaprakāśe
|
परशुरामप्रकाशयोः
paraśurāmaprakāśayoḥ
|
परशुरामप्रकाशेषु
paraśurāmaprakāśeṣu
|