| Singular | Dual | Plural |
Nominative |
परागवती
parāgavatī
|
परागवत्यौ
parāgavatyau
|
परागवत्यः
parāgavatyaḥ
|
Vocative |
परागवति
parāgavati
|
परागवत्यौ
parāgavatyau
|
परागवत्यः
parāgavatyaḥ
|
Accusative |
परागवतीम्
parāgavatīm
|
परागवत्यौ
parāgavatyau
|
परागवतीः
parāgavatīḥ
|
Instrumental |
परागवत्या
parāgavatyā
|
परागवतीभ्याम्
parāgavatībhyām
|
परागवतीभिः
parāgavatībhiḥ
|
Dative |
परागवत्यै
parāgavatyai
|
परागवतीभ्याम्
parāgavatībhyām
|
परागवतीभ्यः
parāgavatībhyaḥ
|
Ablative |
परागवत्याः
parāgavatyāḥ
|
परागवतीभ्याम्
parāgavatībhyām
|
परागवतीभ्यः
parāgavatībhyaḥ
|
Genitive |
परागवत्याः
parāgavatyāḥ
|
परागवत्योः
parāgavatyoḥ
|
परागवतीनाम्
parāgavatīnām
|
Locative |
परागवत्याम्
parāgavatyām
|
परागवत्योः
parāgavatyoḥ
|
परागवतीषु
parāgavatīṣu
|