Sanskrit tools

Sanskrit declension


Declension of परागवती parāgavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative परागवती parāgavatī
परागवत्यौ parāgavatyau
परागवत्यः parāgavatyaḥ
Vocative परागवति parāgavati
परागवत्यौ parāgavatyau
परागवत्यः parāgavatyaḥ
Accusative परागवतीम् parāgavatīm
परागवत्यौ parāgavatyau
परागवतीः parāgavatīḥ
Instrumental परागवत्या parāgavatyā
परागवतीभ्याम् parāgavatībhyām
परागवतीभिः parāgavatībhiḥ
Dative परागवत्यै parāgavatyai
परागवतीभ्याम् parāgavatībhyām
परागवतीभ्यः parāgavatībhyaḥ
Ablative परागवत्याः parāgavatyāḥ
परागवतीभ्याम् parāgavatībhyām
परागवतीभ्यः parāgavatībhyaḥ
Genitive परागवत्याः parāgavatyāḥ
परागवत्योः parāgavatyoḥ
परागवतीनाम् parāgavatīnām
Locative परागवत्याम् parāgavatyām
परागवत्योः parāgavatyoḥ
परागवतीषु parāgavatīṣu