| Singular | Dual | Plural |
Nominativo |
परागवती
parāgavatī
|
परागवत्यौ
parāgavatyau
|
परागवत्यः
parāgavatyaḥ
|
Vocativo |
परागवति
parāgavati
|
परागवत्यौ
parāgavatyau
|
परागवत्यः
parāgavatyaḥ
|
Acusativo |
परागवतीम्
parāgavatīm
|
परागवत्यौ
parāgavatyau
|
परागवतीः
parāgavatīḥ
|
Instrumental |
परागवत्या
parāgavatyā
|
परागवतीभ्याम्
parāgavatībhyām
|
परागवतीभिः
parāgavatībhiḥ
|
Dativo |
परागवत्यै
parāgavatyai
|
परागवतीभ्याम्
parāgavatībhyām
|
परागवतीभ्यः
parāgavatībhyaḥ
|
Ablativo |
परागवत्याः
parāgavatyāḥ
|
परागवतीभ्याम्
parāgavatībhyām
|
परागवतीभ्यः
parāgavatībhyaḥ
|
Genitivo |
परागवत्याः
parāgavatyāḥ
|
परागवत्योः
parāgavatyoḥ
|
परागवतीनाम्
parāgavatīnām
|
Locativo |
परागवत्याम्
parāgavatyām
|
परागवत्योः
parāgavatyoḥ
|
परागवतीषु
parāgavatīṣu
|