Sanskrit tools

Sanskrit declension


Declension of पराङ्गव parāṅgava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराङ्गवः parāṅgavaḥ
पराङ्गवौ parāṅgavau
पराङ्गवाः parāṅgavāḥ
Vocative पराङ्गव parāṅgava
पराङ्गवौ parāṅgavau
पराङ्गवाः parāṅgavāḥ
Accusative पराङ्गवम् parāṅgavam
पराङ्गवौ parāṅgavau
पराङ्गवान् parāṅgavān
Instrumental पराङ्गवेण parāṅgaveṇa
पराङ्गवाभ्याम् parāṅgavābhyām
पराङ्गवैः parāṅgavaiḥ
Dative पराङ्गवाय parāṅgavāya
पराङ्गवाभ्याम् parāṅgavābhyām
पराङ्गवेभ्यः parāṅgavebhyaḥ
Ablative पराङ्गवात् parāṅgavāt
पराङ्गवाभ्याम् parāṅgavābhyām
पराङ्गवेभ्यः parāṅgavebhyaḥ
Genitive पराङ्गवस्य parāṅgavasya
पराङ्गवयोः parāṅgavayoḥ
पराङ्गवाणाम् parāṅgavāṇām
Locative पराङ्गवे parāṅgave
पराङ्गवयोः parāṅgavayoḥ
पराङ्गवेषु parāṅgaveṣu