| Singular | Dual | Plural |
Nominativo |
पराङ्गवः
parāṅgavaḥ
|
पराङ्गवौ
parāṅgavau
|
पराङ्गवाः
parāṅgavāḥ
|
Vocativo |
पराङ्गव
parāṅgava
|
पराङ्गवौ
parāṅgavau
|
पराङ्गवाः
parāṅgavāḥ
|
Acusativo |
पराङ्गवम्
parāṅgavam
|
पराङ्गवौ
parāṅgavau
|
पराङ्गवान्
parāṅgavān
|
Instrumental |
पराङ्गवेण
parāṅgaveṇa
|
पराङ्गवाभ्याम्
parāṅgavābhyām
|
पराङ्गवैः
parāṅgavaiḥ
|
Dativo |
पराङ्गवाय
parāṅgavāya
|
पराङ्गवाभ्याम्
parāṅgavābhyām
|
पराङ्गवेभ्यः
parāṅgavebhyaḥ
|
Ablativo |
पराङ्गवात्
parāṅgavāt
|
पराङ्गवाभ्याम्
parāṅgavābhyām
|
पराङ्गवेभ्यः
parāṅgavebhyaḥ
|
Genitivo |
पराङ्गवस्य
parāṅgavasya
|
पराङ्गवयोः
parāṅgavayoḥ
|
पराङ्गवाणाम्
parāṅgavāṇām
|
Locativo |
पराङ्गवे
parāṅgave
|
पराङ्गवयोः
parāṅgavayoḥ
|
पराङ्गवेषु
parāṅgaveṣu
|