Herramientas de sánscrito

Declinación del sánscrito


Declinación de पराङ्गव parāṅgava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पराङ्गवः parāṅgavaḥ
पराङ्गवौ parāṅgavau
पराङ्गवाः parāṅgavāḥ
Vocativo पराङ्गव parāṅgava
पराङ्गवौ parāṅgavau
पराङ्गवाः parāṅgavāḥ
Acusativo पराङ्गवम् parāṅgavam
पराङ्गवौ parāṅgavau
पराङ्गवान् parāṅgavān
Instrumental पराङ्गवेण parāṅgaveṇa
पराङ्गवाभ्याम् parāṅgavābhyām
पराङ्गवैः parāṅgavaiḥ
Dativo पराङ्गवाय parāṅgavāya
पराङ्गवाभ्याम् parāṅgavābhyām
पराङ्गवेभ्यः parāṅgavebhyaḥ
Ablativo पराङ्गवात् parāṅgavāt
पराङ्गवाभ्याम् parāṅgavābhyām
पराङ्गवेभ्यः parāṅgavebhyaḥ
Genitivo पराङ्गवस्य parāṅgavasya
पराङ्गवयोः parāṅgavayoḥ
पराङ्गवाणाम् parāṅgavāṇām
Locativo पराङ्गवे parāṅgave
पराङ्गवयोः parāṅgavayoḥ
पराङ्गवेषु parāṅgaveṣu