Sanskrit tools

Sanskrit declension


Declension of अपराधभञ्जन aparādhabhañjana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपराधभञ्जनः aparādhabhañjanaḥ
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनाः aparādhabhañjanāḥ
Vocative अपराधभञ्जन aparādhabhañjana
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनाः aparādhabhañjanāḥ
Accusative अपराधभञ्जनम् aparādhabhañjanam
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनान् aparādhabhañjanān
Instrumental अपराधभञ्जनेन aparādhabhañjanena
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनैः aparādhabhañjanaiḥ
Dative अपराधभञ्जनाय aparādhabhañjanāya
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनेभ्यः aparādhabhañjanebhyaḥ
Ablative अपराधभञ्जनात् aparādhabhañjanāt
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनेभ्यः aparādhabhañjanebhyaḥ
Genitive अपराधभञ्जनस्य aparādhabhañjanasya
अपराधभञ्जनयोः aparādhabhañjanayoḥ
अपराधभञ्जनानाम् aparādhabhañjanānām
Locative अपराधभञ्जने aparādhabhañjane
अपराधभञ्जनयोः aparādhabhañjanayoḥ
अपराधभञ्जनेषु aparādhabhañjaneṣu