Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अपराधभञ्जन aparādhabhañjana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपराधभञ्जनः aparādhabhañjanaḥ
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनाः aparādhabhañjanāḥ
Vocativo अपराधभञ्जन aparādhabhañjana
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनाः aparādhabhañjanāḥ
Acusativo अपराधभञ्जनम् aparādhabhañjanam
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनान् aparādhabhañjanān
Instrumental अपराधभञ्जनेन aparādhabhañjanena
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनैः aparādhabhañjanaiḥ
Dativo अपराधभञ्जनाय aparādhabhañjanāya
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनेभ्यः aparādhabhañjanebhyaḥ
Ablativo अपराधभञ्जनात् aparādhabhañjanāt
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनेभ्यः aparādhabhañjanebhyaḥ
Genitivo अपराधभञ्जनस्य aparādhabhañjanasya
अपराधभञ्जनयोः aparādhabhañjanayoḥ
अपराधभञ्जनानाम् aparādhabhañjanānām
Locativo अपराधभञ्जने aparādhabhañjane
अपराधभञ्जनयोः aparādhabhañjanayoḥ
अपराधभञ्जनेषु aparādhabhañjaneṣu