Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: अपराधभञ्जन aparādhabhañjana, m.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset अपराधभञ्जनः aparādhabhañjanaḥ
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनाः aparādhabhañjanāḥ
Megszólító eset अपराधभञ्जन aparādhabhañjana
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनाः aparādhabhañjanāḥ
Tárgyeset अपराधभञ्जनम् aparādhabhañjanam
अपराधभञ्जनौ aparādhabhañjanau
अपराधभञ्जनान् aparādhabhañjanān
Eszközhatározó eset अपराधभञ्जनेन aparādhabhañjanena
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनैः aparādhabhañjanaiḥ
Részeshatározó eset अपराधभञ्जनाय aparādhabhañjanāya
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनेभ्यः aparādhabhañjanebhyaḥ
Ablatív eset अपराधभञ्जनात् aparādhabhañjanāt
अपराधभञ्जनाभ्याम् aparādhabhañjanābhyām
अपराधभञ्जनेभ्यः aparādhabhañjanebhyaḥ
Birtokos eset अपराधभञ्जनस्य aparādhabhañjanasya
अपराधभञ्जनयोः aparādhabhañjanayoḥ
अपराधभञ्जनानाम् aparādhabhañjanānām
Helyhatározói eset अपराधभञ्जने aparādhabhañjane
अपराधभञ्जनयोः aparādhabhañjanayoḥ
अपराधभञ्जनेषु aparādhabhañjaneṣu