Sanskrit tools

Sanskrit declension


Declension of पवित्रवती pavitravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पवित्रवती pavitravatī
पवित्रवत्यौ pavitravatyau
पवित्रवत्यः pavitravatyaḥ
Vocative पवित्रवति pavitravati
पवित्रवत्यौ pavitravatyau
पवित्रवत्यः pavitravatyaḥ
Accusative पवित्रवतीम् pavitravatīm
पवित्रवत्यौ pavitravatyau
पवित्रवतीः pavitravatīḥ
Instrumental पवित्रवत्या pavitravatyā
पवित्रवतीभ्याम् pavitravatībhyām
पवित्रवतीभिः pavitravatībhiḥ
Dative पवित्रवत्यै pavitravatyai
पवित्रवतीभ्याम् pavitravatībhyām
पवित्रवतीभ्यः pavitravatībhyaḥ
Ablative पवित्रवत्याः pavitravatyāḥ
पवित्रवतीभ्याम् pavitravatībhyām
पवित्रवतीभ्यः pavitravatībhyaḥ
Genitive पवित्रवत्याः pavitravatyāḥ
पवित्रवत्योः pavitravatyoḥ
पवित्रवतीनाम् pavitravatīnām
Locative पवित्रवत्याम् pavitravatyām
पवित्रवत्योः pavitravatyoḥ
पवित्रवतीषु pavitravatīṣu