| Singular | Dual | Plural |
Nominativo |
पवित्रवती
pavitravatī
|
पवित्रवत्यौ
pavitravatyau
|
पवित्रवत्यः
pavitravatyaḥ
|
Vocativo |
पवित्रवति
pavitravati
|
पवित्रवत्यौ
pavitravatyau
|
पवित्रवत्यः
pavitravatyaḥ
|
Acusativo |
पवित्रवतीम्
pavitravatīm
|
पवित्रवत्यौ
pavitravatyau
|
पवित्रवतीः
pavitravatīḥ
|
Instrumental |
पवित्रवत्या
pavitravatyā
|
पवित्रवतीभ्याम्
pavitravatībhyām
|
पवित्रवतीभिः
pavitravatībhiḥ
|
Dativo |
पवित्रवत्यै
pavitravatyai
|
पवित्रवतीभ्याम्
pavitravatībhyām
|
पवित्रवतीभ्यः
pavitravatībhyaḥ
|
Ablativo |
पवित्रवत्याः
pavitravatyāḥ
|
पवित्रवतीभ्याम्
pavitravatībhyām
|
पवित्रवतीभ्यः
pavitravatībhyaḥ
|
Genitivo |
पवित्रवत्याः
pavitravatyāḥ
|
पवित्रवत्योः
pavitravatyoḥ
|
पवित्रवतीनाम्
pavitravatīnām
|
Locativo |
पवित्रवत्याम्
pavitravatyām
|
पवित्रवत्योः
pavitravatyoḥ
|
पवित्रवतीषु
pavitravatīṣu
|