Singular | Dual | Plural | |
Nominative |
पविमती
pavimatī |
पविमत्यौ
pavimatyau |
पविमत्यः
pavimatyaḥ |
Vocative |
पविमति
pavimati |
पविमत्यौ
pavimatyau |
पविमत्यः
pavimatyaḥ |
Accusative |
पविमतीम्
pavimatīm |
पविमत्यौ
pavimatyau |
पविमतीः
pavimatīḥ |
Instrumental |
पविमत्या
pavimatyā |
पविमतीभ्याम्
pavimatībhyām |
पविमतीभिः
pavimatībhiḥ |
Dative |
पविमत्यै
pavimatyai |
पविमतीभ्याम्
pavimatībhyām |
पविमतीभ्यः
pavimatībhyaḥ |
Ablative |
पविमत्याः
pavimatyāḥ |
पविमतीभ्याम्
pavimatībhyām |
पविमतीभ्यः
pavimatībhyaḥ |
Genitive |
पविमत्याः
pavimatyāḥ |
पविमत्योः
pavimatyoḥ |
पविमतीनाम्
pavimatīnām |
Locative |
पविमत्याम्
pavimatyām |
पविमत्योः
pavimatyoḥ |
पविमतीषु
pavimatīṣu |