Singular | Dual | Plural | |
Nominativo |
पविमती
pavimatī |
पविमत्यौ
pavimatyau |
पविमत्यः
pavimatyaḥ |
Vocativo |
पविमति
pavimati |
पविमत्यौ
pavimatyau |
पविमत्यः
pavimatyaḥ |
Acusativo |
पविमतीम्
pavimatīm |
पविमत्यौ
pavimatyau |
पविमतीः
pavimatīḥ |
Instrumental |
पविमत्या
pavimatyā |
पविमतीभ्याम्
pavimatībhyām |
पविमतीभिः
pavimatībhiḥ |
Dativo |
पविमत्यै
pavimatyai |
पविमतीभ्याम्
pavimatībhyām |
पविमतीभ्यः
pavimatībhyaḥ |
Ablativo |
पविमत्याः
pavimatyāḥ |
पविमतीभ्याम्
pavimatībhyām |
पविमतीभ्यः
pavimatībhyaḥ |
Genitivo |
पविमत्याः
pavimatyāḥ |
पविमत्योः
pavimatyoḥ |
पविमतीनाम्
pavimatīnām |
Locativo |
पविमत्याम्
pavimatyām |
पविमत्योः
pavimatyoḥ |
पविमतीषु
pavimatīṣu |