Sanskrit tools

Sanskrit declension


Declension of पश्यती paśyatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पश्यती paśyatī
पश्यत्यौ paśyatyau
पश्यत्यः paśyatyaḥ
Vocative पश्यति paśyati
पश्यत्यौ paśyatyau
पश्यत्यः paśyatyaḥ
Accusative पश्यतीम् paśyatīm
पश्यत्यौ paśyatyau
पश्यतीः paśyatīḥ
Instrumental पश्यत्या paśyatyā
पश्यतीभ्याम् paśyatībhyām
पश्यतीभिः paśyatībhiḥ
Dative पश्यत्यै paśyatyai
पश्यतीभ्याम् paśyatībhyām
पश्यतीभ्यः paśyatībhyaḥ
Ablative पश्यत्याः paśyatyāḥ
पश्यतीभ्याम् paśyatībhyām
पश्यतीभ्यः paśyatībhyaḥ
Genitive पश्यत्याः paśyatyāḥ
पश्यत्योः paśyatyoḥ
पश्यतीनाम् paśyatīnām
Locative पश्यत्याम् paśyatyām
पश्यत्योः paśyatyoḥ
पश्यतीषु paśyatīṣu