Sanskrit tools

Sanskrit declension


Declension of पशुपतिपुराण paśupatipurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपतिपुराणम् paśupatipurāṇam
पशुपतिपुराणे paśupatipurāṇe
पशुपतिपुराणानि paśupatipurāṇāni
Vocative पशुपतिपुराण paśupatipurāṇa
पशुपतिपुराणे paśupatipurāṇe
पशुपतिपुराणानि paśupatipurāṇāni
Accusative पशुपतिपुराणम् paśupatipurāṇam
पशुपतिपुराणे paśupatipurāṇe
पशुपतिपुराणानि paśupatipurāṇāni
Instrumental पशुपतिपुराणेन paśupatipurāṇena
पशुपतिपुराणाभ्याम् paśupatipurāṇābhyām
पशुपतिपुराणैः paśupatipurāṇaiḥ
Dative पशुपतिपुराणाय paśupatipurāṇāya
पशुपतिपुराणाभ्याम् paśupatipurāṇābhyām
पशुपतिपुराणेभ्यः paśupatipurāṇebhyaḥ
Ablative पशुपतिपुराणात् paśupatipurāṇāt
पशुपतिपुराणाभ्याम् paśupatipurāṇābhyām
पशुपतिपुराणेभ्यः paśupatipurāṇebhyaḥ
Genitive पशुपतिपुराणस्य paśupatipurāṇasya
पशुपतिपुराणयोः paśupatipurāṇayoḥ
पशुपतिपुराणानाम् paśupatipurāṇānām
Locative पशुपतिपुराणे paśupatipurāṇe
पशुपतिपुराणयोः paśupatipurāṇayoḥ
पशुपतिपुराणेषु paśupatipurāṇeṣu