Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पशुपतिपुराण paśupatipurāṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पशुपतिपुराणम् paśupatipurāṇam
पशुपतिपुराणे paśupatipurāṇe
पशुपतिपुराणानि paśupatipurāṇāni
Vocativo पशुपतिपुराण paśupatipurāṇa
पशुपतिपुराणे paśupatipurāṇe
पशुपतिपुराणानि paśupatipurāṇāni
Acusativo पशुपतिपुराणम् paśupatipurāṇam
पशुपतिपुराणे paśupatipurāṇe
पशुपतिपुराणानि paśupatipurāṇāni
Instrumental पशुपतिपुराणेन paśupatipurāṇena
पशुपतिपुराणाभ्याम् paśupatipurāṇābhyām
पशुपतिपुराणैः paśupatipurāṇaiḥ
Dativo पशुपतिपुराणाय paśupatipurāṇāya
पशुपतिपुराणाभ्याम् paśupatipurāṇābhyām
पशुपतिपुराणेभ्यः paśupatipurāṇebhyaḥ
Ablativo पशुपतिपुराणात् paśupatipurāṇāt
पशुपतिपुराणाभ्याम् paśupatipurāṇābhyām
पशुपतिपुराणेभ्यः paśupatipurāṇebhyaḥ
Genitivo पशुपतिपुराणस्य paśupatipurāṇasya
पशुपतिपुराणयोः paśupatipurāṇayoḥ
पशुपतिपुराणानाम् paśupatipurāṇānām
Locativo पशुपतिपुराणे paśupatipurāṇe
पशुपतिपुराणयोः paśupatipurāṇayoḥ
पशुपतिपुराणेषु paśupatipurāṇeṣu