| Singular | Dual | Plural |
Nominativo |
पशुपतिपुराणम्
paśupatipurāṇam
|
पशुपतिपुराणे
paśupatipurāṇe
|
पशुपतिपुराणानि
paśupatipurāṇāni
|
Vocativo |
पशुपतिपुराण
paśupatipurāṇa
|
पशुपतिपुराणे
paśupatipurāṇe
|
पशुपतिपुराणानि
paśupatipurāṇāni
|
Acusativo |
पशुपतिपुराणम्
paśupatipurāṇam
|
पशुपतिपुराणे
paśupatipurāṇe
|
पशुपतिपुराणानि
paśupatipurāṇāni
|
Instrumental |
पशुपतिपुराणेन
paśupatipurāṇena
|
पशुपतिपुराणाभ्याम्
paśupatipurāṇābhyām
|
पशुपतिपुराणैः
paśupatipurāṇaiḥ
|
Dativo |
पशुपतिपुराणाय
paśupatipurāṇāya
|
पशुपतिपुराणाभ्याम्
paśupatipurāṇābhyām
|
पशुपतिपुराणेभ्यः
paśupatipurāṇebhyaḥ
|
Ablativo |
पशुपतिपुराणात्
paśupatipurāṇāt
|
पशुपतिपुराणाभ्याम्
paśupatipurāṇābhyām
|
पशुपतिपुराणेभ्यः
paśupatipurāṇebhyaḥ
|
Genitivo |
पशुपतिपुराणस्य
paśupatipurāṇasya
|
पशुपतिपुराणयोः
paśupatipurāṇayoḥ
|
पशुपतिपुराणानाम्
paśupatipurāṇānām
|
Locativo |
पशुपतिपुराणे
paśupatipurāṇe
|
पशुपतिपुराणयोः
paśupatipurāṇayoḥ
|
पशुपतिपुराणेषु
paśupatipurāṇeṣu
|