| Singular | Dual | Plural |
Nominative |
पशुहरीतकी
paśuharītakī
|
पशुहरीतक्यौ
paśuharītakyau
|
पशुहरीतक्यः
paśuharītakyaḥ
|
Vocative |
पशुहरीतकि
paśuharītaki
|
पशुहरीतक्यौ
paśuharītakyau
|
पशुहरीतक्यः
paśuharītakyaḥ
|
Accusative |
पशुहरीतकीम्
paśuharītakīm
|
पशुहरीतक्यौ
paśuharītakyau
|
पशुहरीतकीः
paśuharītakīḥ
|
Instrumental |
पशुहरीतक्या
paśuharītakyā
|
पशुहरीतकीभ्याम्
paśuharītakībhyām
|
पशुहरीतकीभिः
paśuharītakībhiḥ
|
Dative |
पशुहरीतक्यै
paśuharītakyai
|
पशुहरीतकीभ्याम्
paśuharītakībhyām
|
पशुहरीतकीभ्यः
paśuharītakībhyaḥ
|
Ablative |
पशुहरीतक्याः
paśuharītakyāḥ
|
पशुहरीतकीभ्याम्
paśuharītakībhyām
|
पशुहरीतकीभ्यः
paśuharītakībhyaḥ
|
Genitive |
पशुहरीतक्याः
paśuharītakyāḥ
|
पशुहरीतक्योः
paśuharītakyoḥ
|
पशुहरीतकीनाम्
paśuharītakīnām
|
Locative |
पशुहरीतक्याम्
paśuharītakyām
|
पशुहरीतक्योः
paśuharītakyoḥ
|
पशुहरीतकीषु
paśuharītakīṣu
|