| Singular | Dual | Plural |
Nominativo |
पशुहरीतकी
paśuharītakī
|
पशुहरीतक्यौ
paśuharītakyau
|
पशुहरीतक्यः
paśuharītakyaḥ
|
Vocativo |
पशुहरीतकि
paśuharītaki
|
पशुहरीतक्यौ
paśuharītakyau
|
पशुहरीतक्यः
paśuharītakyaḥ
|
Acusativo |
पशुहरीतकीम्
paśuharītakīm
|
पशुहरीतक्यौ
paśuharītakyau
|
पशुहरीतकीः
paśuharītakīḥ
|
Instrumental |
पशुहरीतक्या
paśuharītakyā
|
पशुहरीतकीभ्याम्
paśuharītakībhyām
|
पशुहरीतकीभिः
paśuharītakībhiḥ
|
Dativo |
पशुहरीतक्यै
paśuharītakyai
|
पशुहरीतकीभ्याम्
paśuharītakībhyām
|
पशुहरीतकीभ्यः
paśuharītakībhyaḥ
|
Ablativo |
पशुहरीतक्याः
paśuharītakyāḥ
|
पशुहरीतकीभ्याम्
paśuharītakībhyām
|
पशुहरीतकीभ्यः
paśuharītakībhyaḥ
|
Genitivo |
पशुहरीतक्याः
paśuharītakyāḥ
|
पशुहरीतक्योः
paśuharītakyoḥ
|
पशुहरीतकीनाम्
paśuharītakīnām
|
Locativo |
पशुहरीतक्याम्
paśuharītakyām
|
पशुहरीतक्योः
paśuharītakyoḥ
|
पशुहरीतकीषु
paśuharītakīṣu
|