Sanskrit tools

Sanskrit declension


Declension of पश्चात्काल paścātkāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्कालः paścātkālaḥ
पश्चात्कालौ paścātkālau
पश्चात्कालाः paścātkālāḥ
Vocative पश्चात्काल paścātkāla
पश्चात्कालौ paścātkālau
पश्चात्कालाः paścātkālāḥ
Accusative पश्चात्कालम् paścātkālam
पश्चात्कालौ paścātkālau
पश्चात्कालान् paścātkālān
Instrumental पश्चात्कालेन paścātkālena
पश्चात्कालाभ्याम् paścātkālābhyām
पश्चात्कालैः paścātkālaiḥ
Dative पश्चात्कालाय paścātkālāya
पश्चात्कालाभ्याम् paścātkālābhyām
पश्चात्कालेभ्यः paścātkālebhyaḥ
Ablative पश्चात्कालात् paścātkālāt
पश्चात्कालाभ्याम् paścātkālābhyām
पश्चात्कालेभ्यः paścātkālebhyaḥ
Genitive पश्चात्कालस्य paścātkālasya
पश्चात्कालयोः paścātkālayoḥ
पश्चात्कालानाम् paścātkālānām
Locative पश्चात्काले paścātkāle
पश्चात्कालयोः paścātkālayoḥ
पश्चात्कालेषु paścātkāleṣu