Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चात्काल paścātkāla, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चात्कालः paścātkālaḥ
पश्चात्कालौ paścātkālau
पश्चात्कालाः paścātkālāḥ
Vocativo पश्चात्काल paścātkāla
पश्चात्कालौ paścātkālau
पश्चात्कालाः paścātkālāḥ
Acusativo पश्चात्कालम् paścātkālam
पश्चात्कालौ paścātkālau
पश्चात्कालान् paścātkālān
Instrumental पश्चात्कालेन paścātkālena
पश्चात्कालाभ्याम् paścātkālābhyām
पश्चात्कालैः paścātkālaiḥ
Dativo पश्चात्कालाय paścātkālāya
पश्चात्कालाभ्याम् paścātkālābhyām
पश्चात्कालेभ्यः paścātkālebhyaḥ
Ablativo पश्चात्कालात् paścātkālāt
पश्चात्कालाभ्याम् paścātkālābhyām
पश्चात्कालेभ्यः paścātkālebhyaḥ
Genitivo पश्चात्कालस्य paścātkālasya
पश्चात्कालयोः paścātkālayoḥ
पश्चात्कालानाम् paścātkālānām
Locativo पश्चात्काले paścātkāle
पश्चात्कालयोः paścātkālayoḥ
पश्चात्कालेषु paścātkāleṣu